A 579-1 Sārasvata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 579/1
Title: Sārasvata
Dimensions: 29.2 x 10.9 cm x 156 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1134
Remarks:


Reel No. A 579-1 Inventory No. 62528

Title Sārasvatavyākaraṇa

Author Anubhūtisvarūpācārya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Incomplete

Size 29.2 x 10.9 cm

Folios 158

Lines per Folio 7-8

Foliation Numerals in right margin of the verso side.

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1134

Used for edition no/yes

Manuscript Features

The 15, 16, 17 and 77 folios are missing.

Excerpts

Beginning

❖ oṃ śrīmahāgaṇeśāya namaḥ || || śrīvāgīśvarāya namaḥ || ||

praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye ||

sārasvatīm ṛjuṃ kurvve prakriyān nātivistarāṃ ||

indrādayopi yasyāntaṃ na yayuḥ śabdavāridheḥ ||

prakriyān tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ ||

tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate || ||

a i u ṛ ḷ samānāḥ || anena pratyāhāragraha⟪na⟫[[ṇā]]ya varṇāḥ parigaṇyante ||

teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sutreṣu(!) sandhir a⟪ṇu⟫[[nu]]sandheyo vivakṣitatvād vivakṣitas tu sandhir bhavatīti niyamāt || laukikaprayoganiṣpattaye

samayamātratvāc ca || || hrasvadīrghaplutabhedāḥ savarṇāḥ eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇā bhaṇyanteḥ(!) || lokāc cheṣasya siddhir iti vakṣyati [[ || ]] tato lokata eva hrasvādisaṃjñā jñātavyā(!) || ekamātro hrasvaḥ | dvimātro dīrghaḥ | trimātraḥ plutaḥ | vyaṃjanaṃ cārddhamātrakaṃ ||

eṣām anyepy udāttādibhedāḥ uccair upalabhyamāna udāttaḥ | nīcair anudāttaḥ

samavṛtyā svaritaḥ || || (fol.1v1-2r3)

End

nāmno ñipratyayo bhavati karaṇerthe || sa ca ḍit | ḍitvāṭ ṭilopaḥ |

ñakāro vṛddhyarthaḥ || sadhātur iti dhātutvāt tibādaya(!) || ghaṭa ceṣṭāyāṃ ||

ghaṭi tip iti sthite || ata upadhāyā iti vṛddhisthite || mitāṃ hrasvaḥ || dhātupāṭhe mita ityevaṃ paṭhitānāṃ dhātunāṃ(!) hravo bhavati || akvakarttari || guṇāyādeśau ||

ghaṭaṃ karotīti ghaṭayati | ghaṭayet | ghaṭayatu | aghaṭayat || ghaṭayāṇcakāra |

ghaṭiyāt (!) | ghaṭayitā | ghaṭayiṣyati | aghaṭayi/// (fol.162v4-8)

Microfilm Details

Reel No. A 579/1

Date of Filming 23-05-1973

Exposures 161

Used Copy Kathmandu

Type of Film positive

Remarks The 44 and 63 folios are twice filmed.

Catalogued by BK

Date 09-12-2003

Bibliography