A 579-1 Sārasvata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 579/1
Title: Sārasvata
Dimensions: 29.2 x 10.9 cm x 156 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1134
Remarks:
Reel No. A 579-1 Inventory No. 62528
Title Sārasvatavyākaraṇa
Author Anubhūtisvarūpācārya
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Incomplete
Size 29.2 x 10.9 cm
Folios 158
Lines per Folio 7-8
Foliation Numerals in right margin of the verso side.
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 1-1134
Used for edition no/yes
Manuscript Features
The 15, 16, 17 and 77 folios are missing.
Excerpts
Beginning
❖ oṃ śrīmahāgaṇeśāya namaḥ || || śrīvāgīśvarāya namaḥ || ||
praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye ||
sārasvatīm ṛjuṃ kurvve prakriyān nātivistarāṃ ||
indrādayopi yasyāntaṃ na yayuḥ śabdavāridheḥ ||
prakriyān tasya kṛtnasya kṣamo vaktuṃ naraḥ kathaṃ ||
tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate || ||
a i u ṛ ḷ samānāḥ || anena pratyāhāragraha⟪na⟫[[ṇā]]ya varṇāḥ parigaṇyante ||
teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sutreṣu(!) sandhir a⟪ṇu⟫[[nu]]sandheyo vivakṣitatvād vivakṣitas tu sandhir bhavatīti niyamāt || laukikaprayoganiṣpattaye
samayamātratvāc ca || || hrasvadīrghaplutabhedāḥ savarṇāḥ eteṣāṃ hrasvadīrghaplutabhedāḥ parasparaṃ savarṇā bhaṇyanteḥ(!) || lokāc cheṣasya siddhir iti vakṣyati [[ || ]] tato lokata eva hrasvādisaṃjñā jñātavyā(!) || ekamātro hrasvaḥ | dvimātro dīrghaḥ | trimātraḥ plutaḥ | vyaṃjanaṃ cārddhamātrakaṃ ||
eṣām anyepy udāttādibhedāḥ uccair upalabhyamāna udāttaḥ | nīcair anudāttaḥ
samavṛtyā svaritaḥ || || (fol.1v1-2r3)
End
nāmno ñipratyayo bhavati karaṇerthe || sa ca ḍit | ḍitvāṭ ṭilopaḥ |
ñakāro vṛddhyarthaḥ || sadhātur iti dhātutvāt tibādaya(!) || ghaṭa ceṣṭāyāṃ ||
ghaṭi tip iti sthite || ata upadhāyā iti vṛddhisthite || mitāṃ hrasvaḥ || dhātupāṭhe mita ityevaṃ paṭhitānāṃ dhātunāṃ(!) hravo bhavati || akvakarttari || guṇāyādeśau ||
ghaṭaṃ karotīti ghaṭayati | ghaṭayet | ghaṭayatu | aghaṭayat || ghaṭayāṇcakāra |
ghaṭiyāt (!) | ghaṭayitā | ghaṭayiṣyati | aghaṭayi/// (fol.162v4-8)
Microfilm Details
Reel No. A 579/1
Date of Filming 23-05-1973
Exposures 161
Used Copy Kathmandu
Type of Film positive
Remarks The 44 and 63 folios are twice filmed.
Catalogued by BK
Date 09-12-2003
Bibliography